Declension table of ?tatkarmakārin

Deva

NeuterSingularDualPlural
Nominativetatkarmakāri tatkarmakāriṇī tatkarmakārīṇi
Vocativetatkarmakārin tatkarmakāri tatkarmakāriṇī tatkarmakārīṇi
Accusativetatkarmakāri tatkarmakāriṇī tatkarmakārīṇi
Instrumentaltatkarmakāriṇā tatkarmakāribhyām tatkarmakāribhiḥ
Dativetatkarmakāriṇe tatkarmakāribhyām tatkarmakāribhyaḥ
Ablativetatkarmakāriṇaḥ tatkarmakāribhyām tatkarmakāribhyaḥ
Genitivetatkarmakāriṇaḥ tatkarmakāriṇoḥ tatkarmakāriṇām
Locativetatkarmakāriṇi tatkarmakāriṇoḥ tatkarmakāriṣu

Compound tatkarmakāri -

Adverb -tatkarmakāri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria