Declension table of ?tatkarmakārin

Deva

MasculineSingularDualPlural
Nominativetatkarmakārī tatkarmakāriṇau tatkarmakāriṇaḥ
Vocativetatkarmakārin tatkarmakāriṇau tatkarmakāriṇaḥ
Accusativetatkarmakāriṇam tatkarmakāriṇau tatkarmakāriṇaḥ
Instrumentaltatkarmakāriṇā tatkarmakāribhyām tatkarmakāribhiḥ
Dativetatkarmakāriṇe tatkarmakāribhyām tatkarmakāribhyaḥ
Ablativetatkarmakāriṇaḥ tatkarmakāribhyām tatkarmakāribhyaḥ
Genitivetatkarmakāriṇaḥ tatkarmakāriṇoḥ tatkarmakāriṇām
Locativetatkarmakāriṇi tatkarmakāriṇoḥ tatkarmakāriṣu

Compound tatkarmakāri -

Adverb -tatkarmakāri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria