Declension table of ?tatkarmakāriṇī

Deva

FeminineSingularDualPlural
Nominativetatkarmakāriṇī tatkarmakāriṇyau tatkarmakāriṇyaḥ
Vocativetatkarmakāriṇi tatkarmakāriṇyau tatkarmakāriṇyaḥ
Accusativetatkarmakāriṇīm tatkarmakāriṇyau tatkarmakāriṇīḥ
Instrumentaltatkarmakāriṇyā tatkarmakāriṇībhyām tatkarmakāriṇībhiḥ
Dativetatkarmakāriṇyai tatkarmakāriṇībhyām tatkarmakāriṇībhyaḥ
Ablativetatkarmakāriṇyāḥ tatkarmakāriṇībhyām tatkarmakāriṇībhyaḥ
Genitivetatkarmakāriṇyāḥ tatkarmakāriṇyoḥ tatkarmakāriṇīnām
Locativetatkarmakāriṇyām tatkarmakāriṇyoḥ tatkarmakāriṇīṣu

Compound tatkarmakāriṇi - tatkarmakāriṇī -

Adverb -tatkarmakāriṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria