Declension table of ?tatkālotpannadhī

Deva

NeuterSingularDualPlural
Nominativetatkālotpannadhi tatkālotpannadhinī tatkālotpannadhīni
Vocativetatkālotpannadhi tatkālotpannadhinī tatkālotpannadhīni
Accusativetatkālotpannadhi tatkālotpannadhinī tatkālotpannadhīni
Instrumentaltatkālotpannadhinā tatkālotpannadhibhyām tatkālotpannadhibhiḥ
Dativetatkālotpannadhine tatkālotpannadhibhyām tatkālotpannadhibhyaḥ
Ablativetatkālotpannadhinaḥ tatkālotpannadhibhyām tatkālotpannadhibhyaḥ
Genitivetatkālotpannadhinaḥ tatkālotpannadhinoḥ tatkālotpannadhīnām
Locativetatkālotpannadhini tatkālotpannadhinoḥ tatkālotpannadhiṣu

Compound tatkālotpannadhi -

Adverb -tatkālotpannadhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria