Declension table of ?tatkālotpannadhī

Deva

MasculineSingularDualPlural
Nominativetatkālotpannadhīḥ tatkālotpannadhyā tatkālotpannadhyaḥ
Vocativetatkālotpannadhīḥ tatkālotpannadhi tatkālotpannadhyā tatkālotpannadhyaḥ
Accusativetatkālotpannadhyam tatkālotpannadhyā tatkālotpannadhyaḥ
Instrumentaltatkālotpannadhyā tatkālotpannadhībhyām tatkālotpannadhībhiḥ
Dativetatkālotpannadhye tatkālotpannadhībhyām tatkālotpannadhībhyaḥ
Ablativetatkālotpannadhyaḥ tatkālotpannadhībhyām tatkālotpannadhībhyaḥ
Genitivetatkālotpannadhyaḥ tatkālotpannadhyoḥ tatkālotpannadhīnām
Locativetatkālotpannadhyi tatkālotpannadhyām tatkālotpannadhyoḥ tatkālotpannadhīṣu

Compound tatkālotpannadhi - tatkālotpannadhī -

Adverb -tatkālotpannadhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria