Declension table of ?tatitha

Deva

MasculineSingularDualPlural
Nominativetatithaḥ tatithau tatithāḥ
Vocativetatitha tatithau tatithāḥ
Accusativetatitham tatithau tatithān
Instrumentaltatithena tatithābhyām tatithaiḥ tatithebhiḥ
Dativetatithāya tatithābhyām tatithebhyaḥ
Ablativetatithāt tatithābhyām tatithebhyaḥ
Genitivetatithasya tatithayoḥ tatithānām
Locativetatithe tatithayoḥ tatitheṣu

Compound tatitha -

Adverb -tatitham -tatithāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria