Declension table of ?tathyavacana

Deva

NeuterSingularDualPlural
Nominativetathyavacanam tathyavacane tathyavacanāni
Vocativetathyavacana tathyavacane tathyavacanāni
Accusativetathyavacanam tathyavacane tathyavacanāni
Instrumentaltathyavacanena tathyavacanābhyām tathyavacanaiḥ
Dativetathyavacanāya tathyavacanābhyām tathyavacanebhyaḥ
Ablativetathyavacanāt tathyavacanābhyām tathyavacanebhyaḥ
Genitivetathyavacanasya tathyavacanayoḥ tathyavacanānām
Locativetathyavacane tathyavacanayoḥ tathyavacaneṣu

Compound tathyavacana -

Adverb -tathyavacanam -tathyavacanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria