Declension table of ?tathyavādinī

Deva

FeminineSingularDualPlural
Nominativetathyavādinī tathyavādinyau tathyavādinyaḥ
Vocativetathyavādini tathyavādinyau tathyavādinyaḥ
Accusativetathyavādinīm tathyavādinyau tathyavādinīḥ
Instrumentaltathyavādinyā tathyavādinībhyām tathyavādinībhiḥ
Dativetathyavādinyai tathyavādinībhyām tathyavādinībhyaḥ
Ablativetathyavādinyāḥ tathyavādinībhyām tathyavādinībhyaḥ
Genitivetathyavādinyāḥ tathyavādinyoḥ tathyavādinīnām
Locativetathyavādinyām tathyavādinyoḥ tathyavādinīṣu

Compound tathyavādini - tathyavādinī -

Adverb -tathyavādini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria