Declension table of ?tathyavādin

Deva

MasculineSingularDualPlural
Nominativetathyavādī tathyavādinau tathyavādinaḥ
Vocativetathyavādin tathyavādinau tathyavādinaḥ
Accusativetathyavādinam tathyavādinau tathyavādinaḥ
Instrumentaltathyavādinā tathyavādibhyām tathyavādibhiḥ
Dativetathyavādine tathyavādibhyām tathyavādibhyaḥ
Ablativetathyavādinaḥ tathyavādibhyām tathyavādibhyaḥ
Genitivetathyavādinaḥ tathyavādinoḥ tathyavādinām
Locativetathyavādini tathyavādinoḥ tathyavādiṣu

Compound tathyavādi -

Adverb -tathyavādi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria