Declension table of ?tathotsāhā

Deva

FeminineSingularDualPlural
Nominativetathotsāhā tathotsāhe tathotsāhāḥ
Vocativetathotsāhe tathotsāhe tathotsāhāḥ
Accusativetathotsāhām tathotsāhe tathotsāhāḥ
Instrumentaltathotsāhayā tathotsāhābhyām tathotsāhābhiḥ
Dativetathotsāhāyai tathotsāhābhyām tathotsāhābhyaḥ
Ablativetathotsāhāyāḥ tathotsāhābhyām tathotsāhābhyaḥ
Genitivetathotsāhāyāḥ tathotsāhayoḥ tathotsāhānām
Locativetathotsāhāyām tathotsāhayoḥ tathotsāhāsu

Adverb -tathotsāham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria