Declension table of ?tathotsāha

Deva

NeuterSingularDualPlural
Nominativetathotsāham tathotsāhe tathotsāhāni
Vocativetathotsāha tathotsāhe tathotsāhāni
Accusativetathotsāham tathotsāhe tathotsāhāni
Instrumentaltathotsāhena tathotsāhābhyām tathotsāhaiḥ
Dativetathotsāhāya tathotsāhābhyām tathotsāhebhyaḥ
Ablativetathotsāhāt tathotsāhābhyām tathotsāhebhyaḥ
Genitivetathotsāhasya tathotsāhayoḥ tathotsāhānām
Locativetathotsāhe tathotsāhayoḥ tathotsāheṣu

Compound tathotsāha -

Adverb -tathotsāham -tathotsāhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria