Declension table of ?tathotsāha

Deva

MasculineSingularDualPlural
Nominativetathotsāhaḥ tathotsāhau tathotsāhāḥ
Vocativetathotsāha tathotsāhau tathotsāhāḥ
Accusativetathotsāham tathotsāhau tathotsāhān
Instrumentaltathotsāhena tathotsāhābhyām tathotsāhaiḥ tathotsāhebhiḥ
Dativetathotsāhāya tathotsāhābhyām tathotsāhebhyaḥ
Ablativetathotsāhāt tathotsāhābhyām tathotsāhebhyaḥ
Genitivetathotsāhasya tathotsāhayoḥ tathotsāhānām
Locativetathotsāhe tathotsāhayoḥ tathotsāheṣu

Compound tathotsāha -

Adverb -tathotsāham -tathotsāhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria