Declension table of ?tathopama

Deva

NeuterSingularDualPlural
Nominativetathopamam tathopame tathopamāni
Vocativetathopama tathopame tathopamāni
Accusativetathopamam tathopame tathopamāni
Instrumentaltathopamena tathopamābhyām tathopamaiḥ
Dativetathopamāya tathopamābhyām tathopamebhyaḥ
Ablativetathopamāt tathopamābhyām tathopamebhyaḥ
Genitivetathopamasya tathopamayoḥ tathopamānām
Locativetathopame tathopamayoḥ tathopameṣu

Compound tathopama -

Adverb -tathopamam -tathopamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria