Declension table of ?tathāśīla

Deva

MasculineSingularDualPlural
Nominativetathāśīlaḥ tathāśīlau tathāśīlāḥ
Vocativetathāśīla tathāśīlau tathāśīlāḥ
Accusativetathāśīlam tathāśīlau tathāśīlān
Instrumentaltathāśīlena tathāśīlābhyām tathāśīlaiḥ tathāśīlebhiḥ
Dativetathāśīlāya tathāśīlābhyām tathāśīlebhyaḥ
Ablativetathāśīlāt tathāśīlābhyām tathāśīlebhyaḥ
Genitivetathāśīlasya tathāśīlayoḥ tathāśīlānām
Locativetathāśīle tathāśīlayoḥ tathāśīleṣu

Compound tathāśīla -

Adverb -tathāśīlam -tathāśīlāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria