Declension table of ?tathāvrata

Deva

NeuterSingularDualPlural
Nominativetathāvratam tathāvrate tathāvratāni
Vocativetathāvrata tathāvrate tathāvratāni
Accusativetathāvratam tathāvrate tathāvratāni
Instrumentaltathāvratena tathāvratābhyām tathāvrataiḥ
Dativetathāvratāya tathāvratābhyām tathāvratebhyaḥ
Ablativetathāvratāt tathāvratābhyām tathāvratebhyaḥ
Genitivetathāvratasya tathāvratayoḥ tathāvratānām
Locativetathāvrate tathāvratayoḥ tathāvrateṣu

Compound tathāvrata -

Adverb -tathāvratam -tathāvratāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria