Declension table of ?tathāvrata

Deva

MasculineSingularDualPlural
Nominativetathāvrataḥ tathāvratau tathāvratāḥ
Vocativetathāvrata tathāvratau tathāvratāḥ
Accusativetathāvratam tathāvratau tathāvratān
Instrumentaltathāvratena tathāvratābhyām tathāvrataiḥ tathāvratebhiḥ
Dativetathāvratāya tathāvratābhyām tathāvratebhyaḥ
Ablativetathāvratāt tathāvratābhyām tathāvratebhyaḥ
Genitivetathāvratasya tathāvratayoḥ tathāvratānām
Locativetathāvrate tathāvratayoḥ tathāvrateṣu

Compound tathāvrata -

Adverb -tathāvratam -tathāvratāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria