Declension table of ?tathāvidhānā

Deva

FeminineSingularDualPlural
Nominativetathāvidhānā tathāvidhāne tathāvidhānāḥ
Vocativetathāvidhāne tathāvidhāne tathāvidhānāḥ
Accusativetathāvidhānām tathāvidhāne tathāvidhānāḥ
Instrumentaltathāvidhānayā tathāvidhānābhyām tathāvidhānābhiḥ
Dativetathāvidhānāyai tathāvidhānābhyām tathāvidhānābhyaḥ
Ablativetathāvidhānāyāḥ tathāvidhānābhyām tathāvidhānābhyaḥ
Genitivetathāvidhānāyāḥ tathāvidhānayoḥ tathāvidhānānām
Locativetathāvidhānāyām tathāvidhānayoḥ tathāvidhānāsu

Adverb -tathāvidhānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria