Declension table of ?tathāvidhāna

Deva

NeuterSingularDualPlural
Nominativetathāvidhānam tathāvidhāne tathāvidhānāni
Vocativetathāvidhāna tathāvidhāne tathāvidhānāni
Accusativetathāvidhānam tathāvidhāne tathāvidhānāni
Instrumentaltathāvidhānena tathāvidhānābhyām tathāvidhānaiḥ
Dativetathāvidhānāya tathāvidhānābhyām tathāvidhānebhyaḥ
Ablativetathāvidhānāt tathāvidhānābhyām tathāvidhānebhyaḥ
Genitivetathāvidhānasya tathāvidhānayoḥ tathāvidhānānām
Locativetathāvidhāne tathāvidhānayoḥ tathāvidhāneṣu

Compound tathāvidhāna -

Adverb -tathāvidhānam -tathāvidhānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria