Declension table of ?tathāvādinī

Deva

FeminineSingularDualPlural
Nominativetathāvādinī tathāvādinyau tathāvādinyaḥ
Vocativetathāvādini tathāvādinyau tathāvādinyaḥ
Accusativetathāvādinīm tathāvādinyau tathāvādinīḥ
Instrumentaltathāvādinyā tathāvādinībhyām tathāvādinībhiḥ
Dativetathāvādinyai tathāvādinībhyām tathāvādinībhyaḥ
Ablativetathāvādinyāḥ tathāvādinībhyām tathāvādinībhyaḥ
Genitivetathāvādinyāḥ tathāvādinyoḥ tathāvādinīnām
Locativetathāvādinyām tathāvādinyoḥ tathāvādinīṣu

Compound tathāvādini - tathāvādinī -

Adverb -tathāvādini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria