Declension table of ?tathāvādin

Deva

NeuterSingularDualPlural
Nominativetathāvādi tathāvādinī tathāvādīni
Vocativetathāvādin tathāvādi tathāvādinī tathāvādīni
Accusativetathāvādi tathāvādinī tathāvādīni
Instrumentaltathāvādinā tathāvādibhyām tathāvādibhiḥ
Dativetathāvādine tathāvādibhyām tathāvādibhyaḥ
Ablativetathāvādinaḥ tathāvādibhyām tathāvādibhyaḥ
Genitivetathāvādinaḥ tathāvādinoḥ tathāvādinām
Locativetathāvādini tathāvādinoḥ tathāvādiṣu

Compound tathāvādi -

Adverb -tathāvādi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria