Declension table of ?tathāsvara

Deva

NeuterSingularDualPlural
Nominativetathāsvaram tathāsvare tathāsvarāṇi
Vocativetathāsvara tathāsvare tathāsvarāṇi
Accusativetathāsvaram tathāsvare tathāsvarāṇi
Instrumentaltathāsvareṇa tathāsvarābhyām tathāsvaraiḥ
Dativetathāsvarāya tathāsvarābhyām tathāsvarebhyaḥ
Ablativetathāsvarāt tathāsvarābhyām tathāsvarebhyaḥ
Genitivetathāsvarasya tathāsvarayoḥ tathāsvarāṇām
Locativetathāsvare tathāsvarayoḥ tathāsvareṣu

Compound tathāsvara -

Adverb -tathāsvaram -tathāsvarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria