Declension table of tathārūpin

Deva

MasculineSingularDualPlural
Nominativetathārūpī tathārūpiṇau tathārūpiṇaḥ
Vocativetathārūpin tathārūpiṇau tathārūpiṇaḥ
Accusativetathārūpiṇam tathārūpiṇau tathārūpiṇaḥ
Instrumentaltathārūpiṇā tathārūpibhyām tathārūpibhiḥ
Dativetathārūpiṇe tathārūpibhyām tathārūpibhyaḥ
Ablativetathārūpiṇaḥ tathārūpibhyām tathārūpibhyaḥ
Genitivetathārūpiṇaḥ tathārūpiṇoḥ tathārūpiṇām
Locativetathārūpiṇi tathārūpiṇoḥ tathārūpiṣu

Compound tathārūpi -

Adverb -tathārūpi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria