Declension table of tathārūpa

Deva

NeuterSingularDualPlural
Nominativetathārūpam tathārūpe tathārūpāṇi
Vocativetathārūpa tathārūpe tathārūpāṇi
Accusativetathārūpam tathārūpe tathārūpāṇi
Instrumentaltathārūpeṇa tathārūpābhyām tathārūpaiḥ
Dativetathārūpāya tathārūpābhyām tathārūpebhyaḥ
Ablativetathārūpāt tathārūpābhyām tathārūpebhyaḥ
Genitivetathārūpasya tathārūpayoḥ tathārūpāṇām
Locativetathārūpe tathārūpayoḥ tathārūpeṣu

Compound tathārūpa -

Adverb -tathārūpam -tathārūpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria