Declension table of tathārūpa

Deva

MasculineSingularDualPlural
Nominativetathārūpaḥ tathārūpau tathārūpāḥ
Vocativetathārūpa tathārūpau tathārūpāḥ
Accusativetathārūpam tathārūpau tathārūpān
Instrumentaltathārūpeṇa tathārūpābhyām tathārūpaiḥ tathārūpebhiḥ
Dativetathārūpāya tathārūpābhyām tathārūpebhyaḥ
Ablativetathārūpāt tathārūpābhyām tathārūpebhyaḥ
Genitivetathārūpasya tathārūpayoḥ tathārūpāṇām
Locativetathārūpe tathārūpayoḥ tathārūpeṣu

Compound tathārūpa -

Adverb -tathārūpam -tathārūpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria