Declension table of ?tathārthavāc

Deva

FeminineSingularDualPlural
Nominativetathārthavāk tathārthavācau tathārthavācaḥ
Vocativetathārthavāk tathārthavācau tathārthavācaḥ
Accusativetathārthavācam tathārthavācau tathārthavācaḥ
Instrumentaltathārthavācā tathārthavāgbhyām tathārthavāgbhiḥ
Dativetathārthavāce tathārthavāgbhyām tathārthavāgbhyaḥ
Ablativetathārthavācaḥ tathārthavāgbhyām tathārthavāgbhyaḥ
Genitivetathārthavācaḥ tathārthavācoḥ tathārthavācām
Locativetathārthavāci tathārthavācoḥ tathārthavākṣu

Compound tathārthavāk -

Adverb -tathārthavāk

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria