Declension table of ?tathārthatva

Deva

NeuterSingularDualPlural
Nominativetathārthatvam tathārthatve tathārthatvāni
Vocativetathārthatva tathārthatve tathārthatvāni
Accusativetathārthatvam tathārthatve tathārthatvāni
Instrumentaltathārthatvena tathārthatvābhyām tathārthatvaiḥ
Dativetathārthatvāya tathārthatvābhyām tathārthatvebhyaḥ
Ablativetathārthatvāt tathārthatvābhyām tathārthatvebhyaḥ
Genitivetathārthatvasya tathārthatvayoḥ tathārthatvānām
Locativetathārthatve tathārthatvayoḥ tathārthatveṣu

Compound tathārthatva -

Adverb -tathārthatvam -tathārthatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria