Declension table of ?tathāprabhāvā

Deva

FeminineSingularDualPlural
Nominativetathāprabhāvā tathāprabhāve tathāprabhāvāḥ
Vocativetathāprabhāve tathāprabhāve tathāprabhāvāḥ
Accusativetathāprabhāvām tathāprabhāve tathāprabhāvāḥ
Instrumentaltathāprabhāvayā tathāprabhāvābhyām tathāprabhāvābhiḥ
Dativetathāprabhāvāyai tathāprabhāvābhyām tathāprabhāvābhyaḥ
Ablativetathāprabhāvāyāḥ tathāprabhāvābhyām tathāprabhāvābhyaḥ
Genitivetathāprabhāvāyāḥ tathāprabhāvayoḥ tathāprabhāvāṇām
Locativetathāprabhāvāyām tathāprabhāvayoḥ tathāprabhāvāsu

Adverb -tathāprabhāvam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria