Declension table of ?tathāmukhā

Deva

FeminineSingularDualPlural
Nominativetathāmukhā tathāmukhe tathāmukhāḥ
Vocativetathāmukhe tathāmukhe tathāmukhāḥ
Accusativetathāmukhām tathāmukhe tathāmukhāḥ
Instrumentaltathāmukhayā tathāmukhābhyām tathāmukhābhiḥ
Dativetathāmukhāyai tathāmukhābhyām tathāmukhābhyaḥ
Ablativetathāmukhāyāḥ tathāmukhābhyām tathāmukhābhyaḥ
Genitivetathāmukhāyāḥ tathāmukhayoḥ tathāmukhānām
Locativetathāmukhāyām tathāmukhayoḥ tathāmukhāsu

Adverb -tathāmukham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria