Declension table of tathāmukha

Deva

MasculineSingularDualPlural
Nominativetathāmukhaḥ tathāmukhau tathāmukhāḥ
Vocativetathāmukha tathāmukhau tathāmukhāḥ
Accusativetathāmukham tathāmukhau tathāmukhān
Instrumentaltathāmukhena tathāmukhābhyām tathāmukhaiḥ tathāmukhebhiḥ
Dativetathāmukhāya tathāmukhābhyām tathāmukhebhyaḥ
Ablativetathāmukhāt tathāmukhābhyām tathāmukhebhyaḥ
Genitivetathāmukhasya tathāmukhayoḥ tathāmukhānām
Locativetathāmukhe tathāmukhayoḥ tathāmukheṣu

Compound tathāmukha -

Adverb -tathāmukham -tathāmukhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria