Declension table of tathākṛta

Deva

NeuterSingularDualPlural
Nominativetathākṛtam tathākṛte tathākṛtāni
Vocativetathākṛta tathākṛte tathākṛtāni
Accusativetathākṛtam tathākṛte tathākṛtāni
Instrumentaltathākṛtena tathākṛtābhyām tathākṛtaiḥ
Dativetathākṛtāya tathākṛtābhyām tathākṛtebhyaḥ
Ablativetathākṛtāt tathākṛtābhyām tathākṛtebhyaḥ
Genitivetathākṛtasya tathākṛtayoḥ tathākṛtānām
Locativetathākṛte tathākṛtayoḥ tathākṛteṣu

Compound tathākṛta -

Adverb -tathākṛtam -tathākṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria