Declension table of tathākṛta

Deva

MasculineSingularDualPlural
Nominativetathākṛtaḥ tathākṛtau tathākṛtāḥ
Vocativetathākṛta tathākṛtau tathākṛtāḥ
Accusativetathākṛtam tathākṛtau tathākṛtān
Instrumentaltathākṛtena tathākṛtābhyām tathākṛtaiḥ tathākṛtebhiḥ
Dativetathākṛtāya tathākṛtābhyām tathākṛtebhyaḥ
Ablativetathākṛtāt tathākṛtābhyām tathākṛtebhyaḥ
Genitivetathākṛtasya tathākṛtayoḥ tathākṛtānām
Locativetathākṛte tathākṛtayoḥ tathākṛteṣu

Compound tathākṛta -

Adverb -tathākṛtam -tathākṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria