Declension table of ?tathāguṇa

Deva

NeuterSingularDualPlural
Nominativetathāguṇam tathāguṇe tathāguṇāni
Vocativetathāguṇa tathāguṇe tathāguṇāni
Accusativetathāguṇam tathāguṇe tathāguṇāni
Instrumentaltathāguṇena tathāguṇābhyām tathāguṇaiḥ
Dativetathāguṇāya tathāguṇābhyām tathāguṇebhyaḥ
Ablativetathāguṇāt tathāguṇābhyām tathāguṇebhyaḥ
Genitivetathāguṇasya tathāguṇayoḥ tathāguṇānām
Locativetathāguṇe tathāguṇayoḥ tathāguṇeṣu

Compound tathāguṇa -

Adverb -tathāguṇam -tathāguṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria