Declension table of ?tathāguṇa

Deva

MasculineSingularDualPlural
Nominativetathāguṇaḥ tathāguṇau tathāguṇāḥ
Vocativetathāguṇa tathāguṇau tathāguṇāḥ
Accusativetathāguṇam tathāguṇau tathāguṇān
Instrumentaltathāguṇena tathāguṇābhyām tathāguṇaiḥ tathāguṇebhiḥ
Dativetathāguṇāya tathāguṇābhyām tathāguṇebhyaḥ
Ablativetathāguṇāt tathāguṇābhyām tathāguṇebhyaḥ
Genitivetathāguṇasya tathāguṇayoḥ tathāguṇānām
Locativetathāguṇe tathāguṇayoḥ tathāguṇeṣu

Compound tathāguṇa -

Adverb -tathāguṇam -tathāguṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria