Declension table of ?tathāgatakośaparipālitā

Deva

FeminineSingularDualPlural
Nominativetathāgatakośaparipālitā tathāgatakośaparipālite tathāgatakośaparipālitāḥ
Vocativetathāgatakośaparipālite tathāgatakośaparipālite tathāgatakośaparipālitāḥ
Accusativetathāgatakośaparipālitām tathāgatakośaparipālite tathāgatakośaparipālitāḥ
Instrumentaltathāgatakośaparipālitayā tathāgatakośaparipālitābhyām tathāgatakośaparipālitābhiḥ
Dativetathāgatakośaparipālitāyai tathāgatakośaparipālitābhyām tathāgatakośaparipālitābhyaḥ
Ablativetathāgatakośaparipālitāyāḥ tathāgatakośaparipālitābhyām tathāgatakośaparipālitābhyaḥ
Genitivetathāgatakośaparipālitāyāḥ tathāgatakośaparipālitayoḥ tathāgatakośaparipālitānām
Locativetathāgatakośaparipālitāyām tathāgatakośaparipālitayoḥ tathāgatakośaparipālitāsu

Adverb -tathāgatakośaparipālitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria