Declension table of ?tathāgataguhyaka

Deva

NeuterSingularDualPlural
Nominativetathāgataguhyakam tathāgataguhyake tathāgataguhyakāni
Vocativetathāgataguhyaka tathāgataguhyake tathāgataguhyakāni
Accusativetathāgataguhyakam tathāgataguhyake tathāgataguhyakāni
Instrumentaltathāgataguhyakena tathāgataguhyakābhyām tathāgataguhyakaiḥ
Dativetathāgataguhyakāya tathāgataguhyakābhyām tathāgataguhyakebhyaḥ
Ablativetathāgataguhyakāt tathāgataguhyakābhyām tathāgataguhyakebhyaḥ
Genitivetathāgataguhyakasya tathāgataguhyakayoḥ tathāgataguhyakānām
Locativetathāgataguhyake tathāgataguhyakayoḥ tathāgataguhyakeṣu

Compound tathāgataguhyaka -

Adverb -tathāgataguhyakam -tathāgataguhyakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria