Declension table of ?tathāgataguṇajñānācintyaviṣayāvatāranirdeśa

Deva

MasculineSingularDualPlural
Nominativetathāgataguṇajñānācintyaviṣayāvatāranirdeśaḥ tathāgataguṇajñānācintyaviṣayāvatāranirdeśau tathāgataguṇajñānācintyaviṣayāvatāranirdeśāḥ
Vocativetathāgataguṇajñānācintyaviṣayāvatāranirdeśa tathāgataguṇajñānācintyaviṣayāvatāranirdeśau tathāgataguṇajñānācintyaviṣayāvatāranirdeśāḥ
Accusativetathāgataguṇajñānācintyaviṣayāvatāranirdeśam tathāgataguṇajñānācintyaviṣayāvatāranirdeśau tathāgataguṇajñānācintyaviṣayāvatāranirdeśān
Instrumentaltathāgataguṇajñānācintyaviṣayāvatāranirdeśena tathāgataguṇajñānācintyaviṣayāvatāranirdeśābhyām tathāgataguṇajñānācintyaviṣayāvatāranirdeśaiḥ tathāgataguṇajñānācintyaviṣayāvatāranirdeśebhiḥ
Dativetathāgataguṇajñānācintyaviṣayāvatāranirdeśāya tathāgataguṇajñānācintyaviṣayāvatāranirdeśābhyām tathāgataguṇajñānācintyaviṣayāvatāranirdeśebhyaḥ
Ablativetathāgataguṇajñānācintyaviṣayāvatāranirdeśāt tathāgataguṇajñānācintyaviṣayāvatāranirdeśābhyām tathāgataguṇajñānācintyaviṣayāvatāranirdeśebhyaḥ
Genitivetathāgataguṇajñānācintyaviṣayāvatāranirdeśasya tathāgataguṇajñānācintyaviṣayāvatāranirdeśayoḥ tathāgataguṇajñānācintyaviṣayāvatāranirdeśānām
Locativetathāgataguṇajñānācintyaviṣayāvatāranirdeśe tathāgataguṇajñānācintyaviṣayāvatāranirdeśayoḥ tathāgataguṇajñānācintyaviṣayāvatāranirdeśeṣu

Compound tathāgataguṇajñānācintyaviṣayāvatāranirdeśa -

Adverb -tathāgataguṇajñānācintyaviṣayāvatāranirdeśam -tathāgataguṇajñānācintyaviṣayāvatāranirdeśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria