Declension table of tathāgatabhadra

Deva

MasculineSingularDualPlural
Nominativetathāgatabhadraḥ tathāgatabhadrau tathāgatabhadrāḥ
Vocativetathāgatabhadra tathāgatabhadrau tathāgatabhadrāḥ
Accusativetathāgatabhadram tathāgatabhadrau tathāgatabhadrān
Instrumentaltathāgatabhadreṇa tathāgatabhadrābhyām tathāgatabhadraiḥ tathāgatabhadrebhiḥ
Dativetathāgatabhadrāya tathāgatabhadrābhyām tathāgatabhadrebhyaḥ
Ablativetathāgatabhadrāt tathāgatabhadrābhyām tathāgatabhadrebhyaḥ
Genitivetathāgatabhadrasya tathāgatabhadrayoḥ tathāgatabhadrāṇām
Locativetathāgatabhadre tathāgatabhadrayoḥ tathāgatabhadreṣu

Compound tathāgatabhadra -

Adverb -tathāgatabhadram -tathāgatabhadrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria