Declension table of ?tathāgatā

Deva

FeminineSingularDualPlural
Nominativetathāgatā tathāgate tathāgatāḥ
Vocativetathāgate tathāgate tathāgatāḥ
Accusativetathāgatām tathāgate tathāgatāḥ
Instrumentaltathāgatayā tathāgatābhyām tathāgatābhiḥ
Dativetathāgatāyai tathāgatābhyām tathāgatābhyaḥ
Ablativetathāgatāyāḥ tathāgatābhyām tathāgatābhyaḥ
Genitivetathāgatāyāḥ tathāgatayoḥ tathāgatānām
Locativetathāgatāyām tathāgatayoḥ tathāgatāsu

Adverb -tathāgatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria