Declension table of tathābhūta

Deva

NeuterSingularDualPlural
Nominativetathābhūtam tathābhūte tathābhūtāni
Vocativetathābhūta tathābhūte tathābhūtāni
Accusativetathābhūtam tathābhūte tathābhūtāni
Instrumentaltathābhūtena tathābhūtābhyām tathābhūtaiḥ
Dativetathābhūtāya tathābhūtābhyām tathābhūtebhyaḥ
Ablativetathābhūtāt tathābhūtābhyām tathābhūtebhyaḥ
Genitivetathābhūtasya tathābhūtayoḥ tathābhūtānām
Locativetathābhūte tathābhūtayoḥ tathābhūteṣu

Compound tathābhūta -

Adverb -tathābhūtam -tathābhūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria