Declension table of ?tathābhavitavyatā

Deva

FeminineSingularDualPlural
Nominativetathābhavitavyatā tathābhavitavyate tathābhavitavyatāḥ
Vocativetathābhavitavyate tathābhavitavyate tathābhavitavyatāḥ
Accusativetathābhavitavyatām tathābhavitavyate tathābhavitavyatāḥ
Instrumentaltathābhavitavyatayā tathābhavitavyatābhyām tathābhavitavyatābhiḥ
Dativetathābhavitavyatāyai tathābhavitavyatābhyām tathābhavitavyatābhyaḥ
Ablativetathābhavitavyatāyāḥ tathābhavitavyatābhyām tathābhavitavyatābhyaḥ
Genitivetathābhavitavyatāyāḥ tathābhavitavyatayoḥ tathābhavitavyatānām
Locativetathābhavitavyatāyām tathābhavitavyatayoḥ tathābhavitavyatāsu

Adverb -tathābhavitavyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria