Declension table of ?tathābhāvinī

Deva

FeminineSingularDualPlural
Nominativetathābhāvinī tathābhāvinyau tathābhāvinyaḥ
Vocativetathābhāvini tathābhāvinyau tathābhāvinyaḥ
Accusativetathābhāvinīm tathābhāvinyau tathābhāvinīḥ
Instrumentaltathābhāvinyā tathābhāvinībhyām tathābhāvinībhiḥ
Dativetathābhāvinyai tathābhāvinībhyām tathābhāvinībhyaḥ
Ablativetathābhāvinyāḥ tathābhāvinībhyām tathābhāvinībhyaḥ
Genitivetathābhāvinyāḥ tathābhāvinyoḥ tathābhāvinīnām
Locativetathābhāvinyām tathābhāvinyoḥ tathābhāvinīṣu

Compound tathābhāvini - tathābhāvinī -

Adverb -tathābhāvini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria