Declension table of tathābhāvin

Deva

MasculineSingularDualPlural
Nominativetathābhāvī tathābhāvinau tathābhāvinaḥ
Vocativetathābhāvin tathābhāvinau tathābhāvinaḥ
Accusativetathābhāvinam tathābhāvinau tathābhāvinaḥ
Instrumentaltathābhāvinā tathābhāvibhyām tathābhāvibhiḥ
Dativetathābhāvine tathābhāvibhyām tathābhāvibhyaḥ
Ablativetathābhāvinaḥ tathābhāvibhyām tathābhāvibhyaḥ
Genitivetathābhāvinaḥ tathābhāvinoḥ tathābhāvinām
Locativetathābhāvini tathābhāvinoḥ tathābhāviṣu

Compound tathābhāvi -

Adverb -tathābhāvi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria