Declension table of tathābhāva

Deva

MasculineSingularDualPlural
Nominativetathābhāvaḥ tathābhāvau tathābhāvāḥ
Vocativetathābhāva tathābhāvau tathābhāvāḥ
Accusativetathābhāvam tathābhāvau tathābhāvān
Instrumentaltathābhāvena tathābhāvābhyām tathābhāvaiḥ tathābhāvebhiḥ
Dativetathābhāvāya tathābhāvābhyām tathābhāvebhyaḥ
Ablativetathābhāvāt tathābhāvābhyām tathābhāvebhyaḥ
Genitivetathābhāvasya tathābhāvayoḥ tathābhāvānām
Locativetathābhāve tathābhāvayoḥ tathābhāveṣu

Compound tathābhāva -

Adverb -tathābhāvam -tathābhāvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria