Declension table of ?tatatva

Deva

NeuterSingularDualPlural
Nominativetatatvam tatatve tatatvāni
Vocativetatatva tatatve tatatvāni
Accusativetatatvam tatatve tatatvāni
Instrumentaltatatvena tatatvābhyām tatatvaiḥ
Dativetatatvāya tatatvābhyām tatatvebhyaḥ
Ablativetatatvāt tatatvābhyām tatatvebhyaḥ
Genitivetatatvasya tatatvayoḥ tatatvānām
Locativetatatve tatatvayoḥ tatatveṣu

Compound tatatva -

Adverb -tatatvam -tatatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria