Declension table of ?tatastya

Deva

NeuterSingularDualPlural
Nominativetatastyam tatastye tatastyāni
Vocativetatastya tatastye tatastyāni
Accusativetatastyam tatastye tatastyāni
Instrumentaltatastyena tatastyābhyām tatastyaiḥ
Dativetatastyāya tatastyābhyām tatastyebhyaḥ
Ablativetatastyāt tatastyābhyām tatastyebhyaḥ
Genitivetatastyasya tatastyayoḥ tatastyānām
Locativetatastye tatastyayoḥ tatastyeṣu

Compound tatastya -

Adverb -tatastyam -tatastyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria