Declension table of ?tatastya

Deva

MasculineSingularDualPlural
Nominativetatastyaḥ tatastyau tatastyāḥ
Vocativetatastya tatastyau tatastyāḥ
Accusativetatastyam tatastyau tatastyān
Instrumentaltatastyena tatastyābhyām tatastyaiḥ tatastyebhiḥ
Dativetatastyāya tatastyābhyām tatastyebhyaḥ
Ablativetatastyāt tatastyābhyām tatastyebhyaḥ
Genitivetatastyasya tatastyayoḥ tatastyānām
Locativetatastye tatastyayoḥ tatastyeṣu

Compound tatastya -

Adverb -tatastyam -tatastyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria