Declension table of ?tatama

Deva

NeuterSingularDualPlural
Nominativetatamam tatame tatamāni
Vocativetatama tatame tatamāni
Accusativetatamam tatame tatamāni
Instrumentaltatamena tatamābhyām tatamaiḥ
Dativetatamāya tatamābhyām tatamebhyaḥ
Ablativetatamāt tatamābhyām tatamebhyaḥ
Genitivetatamasya tatamayoḥ tatamānām
Locativetatame tatamayoḥ tatameṣu

Compound tatama -

Adverb -tatamam -tatamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria