Declension table of ?tatama

Deva

MasculineSingularDualPlural
Nominativetatamaḥ tatamau tatamāḥ
Vocativetatama tatamau tatamāḥ
Accusativetatamam tatamau tatamān
Instrumentaltatamena tatamābhyām tatamaiḥ tatamebhiḥ
Dativetatamāya tatamābhyām tatamebhyaḥ
Ablativetatamāt tatamābhyām tatamebhyaḥ
Genitivetatamasya tatamayoḥ tatamānām
Locativetatame tatamayoḥ tatameṣu

Compound tatama -

Adverb -tatamam -tatamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria