Declension table of ?tatadruh

Deva

NeuterSingularDualPlural
Nominativetatadhruṭ tatadhruk tatadruhī tatadruṃhi
Vocativetatadhruṭ tatadhruk tatadruhī tatadruṃhi
Accusativetatadhruṭ tatadhruk tatadruhī tatadruṃhi
Instrumentaltatadruhā tatadhruḍbhyām tatadhrugbhyām tatadhruḍbhiḥ tatadhrugbhiḥ
Dativetatadruhe tatadhruḍbhyām tatadhrugbhyām tatadhruḍbhyaḥ tatadhrugbhyaḥ
Ablativetatadruhaḥ tatadhruḍbhyām tatadhrugbhyām tatadhruḍbhyaḥ tatadhrugbhyaḥ
Genitivetatadruhaḥ tatadruhoḥ tatadruhām
Locativetatadruhi tatadruhoḥ tatadhruṭsu tatadhrukṣu

Compound tatadhruk - tatadhruṭ -

Adverb -tatadhruk -tatadhruṭ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria