Declension table of ?tatāmaha

Deva

MasculineSingularDualPlural
Nominativetatāmahaḥ tatāmahau tatāmahāḥ
Vocativetatāmaha tatāmahau tatāmahāḥ
Accusativetatāmaham tatāmahau tatāmahān
Instrumentaltatāmahena tatāmahābhyām tatāmahaiḥ tatāmahebhiḥ
Dativetatāmahāya tatāmahābhyām tatāmahebhyaḥ
Ablativetatāmahāt tatāmahābhyām tatāmahebhyaḥ
Genitivetatāmahasya tatāmahayoḥ tatāmahānām
Locativetatāmahe tatāmahayoḥ tatāmaheṣu

Compound tatāmaha -

Adverb -tatāmaham -tatāmahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria